India Languages, asked by jha205vishal, 6 months ago

चित्रं दृष्ट्वा मञ्जूषातः उचितं पदं चित्वा वाक्ये रिक्तस्थानपूर्तिं कुरुत ।
एतत् ..........(1)............. चित्रम् अस्ति ।
चित्रे ............(2)............ भवति ।
अत्र एकं .........(3).......... अस्ति ।
चित्रे द्वौ ........(4).......... स्त: ।
द्वे च .........(5)............ स्त: ।
रिक्तस्थानानि पूरयत *
Captionless Image
नौके पर्णकुटिरम् नारिकेलवृक्षौ नदीतटस्य सूर्योदयः

Answers

Answered by eshikachoudhari
2

Answer:

नौके" (and any subsequent words) was ignored because we limit queries to 32 words.

Similar questions