Hindi, asked by ananyaswinib, 3 months ago

चित्र दृष्ट्वा प्रदत्तं शब्दानां सहायतया चित्रस्य वर्णनम् पञ्चसंस्कृतवाक्येषु कुरुत -

नदी, बकाः, द्वौ, वृक्षौ, हंसौ, जलम्, नौका,
स्वच्छम्, वर्तकौ, तीरे, भवनानि, उन्नतानि​

Attachments:

Answers

Answered by divyasinha89
1

Answer:

etat nadyah chitram asti. nadyam dwau vartakau stah.jalam swacham asti. ndyah tire unatani bhavanani santi.tire dwau vrikau api stah

Similar questions