India Languages, asked by fokiji6485, 3 months ago

चित्राधारित-प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) अस्मिन् चित्रे कति अश्वौ स्त:?
(ख) अश्वः किं खादति? ता ।
(ग) वृक्षस्य समीपे कः अस्ति?
(घ) किं उभौ अश्वौ खादतः?
(ङ) अश्वः वृक्षस्य समीपे अस्ति दूरे वा?
प्रायोगिक संस्कृत व्याकरण 7

Answers

Answered by kripajohn
2

Explanation:

(ख) अश्वः किं खादति? ता ।

this is your answer

mark me brainliest

Similar questions