History, asked by davpublicschoolsamas, 2 months ago

चित्रवर्णनम्
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया संस्कृतेन पञ्चवाक्यानि लिखन्तु-
नौका, तीरे, जलम्, जनाः
भ्रमन्ति, आधुनिकयुगस्य,
समृद्धेः, विशालभवनानि, प्रसन्नाः, शान्तम्, सुन्दर, सागरे

Answers

Answered by puttammh06
0

I have not seen my

Explanation:

gejdldkska DJ

Similar questions