India Languages, asked by hkaur52, 7 months ago

CAN ANYONE PL SHARE THE DHAATUROOP OF VAD IN SANSKRIT


PLZ ☺​

Answers

Answered by Jasdeep145
3

लट् लकार:

वदति वदतः वदन्ति

वदसि वदथः वदथ

वदामि वदावः वदामः

लृट् लकार:

वदिष्‍यति वदिष्‍यत: वदिष्‍यन्ति

वदिष्‍यसि वदिष्‍यथ: वदिष्‍यथ

वदिष्‍यामि वदिष्‍याव: वदिष्‍याम:

लड्. लकार:

अवदत् अवदताम् अवदन्

अवद: अवदतम् अवदत

अवदम् अवदाव अवदाम

लोट् लकार:

वदतु वदताम् वदन्‍तु

वद वदतम् वदत

वदानि वदाव वदाम

विधिलिड्. लकार:

वदेत् वदेताम् वदेयु:

वदे: वदेतम् वदेत

वदेयम् वदेव वदेम

⭐♥️ Please Mark Me As Brainliest ♥️⭐

Answered by ananditasinha313
1

Hey mate , here is your answer.

Hope that you have understood.

Please mark me as brainliest .

Attachments:
Similar questions