India Languages, asked by soniaBaneron, 1 year ago

CAN I GET ON TAJ MAHAL IN SANSKRIT ONLY

Answers

Answered by MrPerfect0007
1


1.ताजभवनम् आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् ।
2.आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् ।
3.इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् ।
4.इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति ।
5.ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते ।
Similar questions