Hindi, asked by dhanunjaya3638, 3 months ago

चर् धातु रूप तीनों लकारो में।​

Answers

Answered by sachinshinde7009
0

Explanation:

चरँ गत्यर्थाः चरतिर्भक्षणर्थोऽपिँ चरँ भक्षणे च चरतिर्भक्षणेऽपि - भ्वादिः - कर्तरि प्रयोग परस्मैपद

लट् लकार

एक

द्वि

बहु

प्रथम

चरति

चरतः

चरन्ति

मध्यम

चरसि

चरथः

चरथ

उत्तम

चरामि

चरावः

चरामः

लिट् लकार

एक

द्वि

बहु

प्रथम

चचार

चेरतुः

चेरुः

मध्यम

चेरिथ

चेरथुः

चेर

उत्तम

चचर / चचार

चेरिव

चेरिम

लुट् लकार

एक

द्वि

बहु

प्रथम

चरिता

चरितारौ

चरितारः

मध्यम

चरितासि

चरितास्थः

चरितास्थ

उत्तम

चरितास्मि

चरितास्वः

चरितास्मः

लृट् लकार

एक

द्वि

बहु

प्रथम

चरिष्यति

चरिष्यतः

चरिष्यन्ति

मध्यम

चरिष्यसि

चरिष्यथः

चरिष्यथ

उत्तम

चरिष्यामि

चरिष्यावः

चरिष्यामः

लोट् लकार

एक

द्वि

बहु

प्रथम

चरतात् / चरताद् / चरतु

चरताम्

चरन्तु

मध्यम

चरतात् / चरताद् / चर

चरतम्

चरत

उत्तम

चराणि

चराव

चराम

लङ् लकार

एक

द्वि

बहु

प्रथम

अचरत् / अचरद्

अचरताम्

अचरन्

मध्यम

अचरः

अचरतम्

अचरत

उत्तम

अचरम्

अचराव

अचराम

विधिलिङ् लकार

एक

द्वि

बहु

प्रथम

चरेत् / चरेद्

चरेताम्

चरेयुः

मध्यम

चरेः

चरेतम्

चरेत

उत्तम

चरेयम्

चरेव

चरेम

आशीर्लिङ लकार

एक

द्वि

बहु

प्रथम

चर्यात् / चर्याद्

चर्यास्ताम्

चर्यासुः

मध्यम

चर्याः

चर्यास्तम्

चर्यास्त

उत्तम

चर्यासम्

चर्यास्व

चर्यास्म

लुङ् लकार

एक

द्वि

बहु

प्रथम

अचारीत् / अचारीद्

अचारिष्टाम्

अचारिषुः

मध्यम

अचारीः

अचारिष्टम्

अचारिष्ट

उत्तम

अचारिषम्

अचारिष्व

अचारिष्म

लृङ् लकार

एक

द्वि

बहु

प्रथम

अचरिष्यत् / अचरिष्यद्

अचरिष्यताम्

अचरिष्यन्

मध्यम

अचरिष्यः

अचरिष्यतम्

अचरिष्यत

उत्तम

अचरिष्यम्

अचरिष्याव

अचरिष्याम

Similar questions