India Languages, asked by akshita06092005, 8 months ago

Ch 2 Hindi translation of Sanskrit shemushi class IX

Answers

Answered by guddi3910
39

Answer:

If you want translation of any other chapters then tell me I will send you.i have my last year Sanskrit book

Attachments:
Answered by aman112a
1

Answer:

एकदा तृषा पीडितः जनन्याः समीपं व्रजति वति च, अम्ब ! तृषा मां पीडयति । अहं जलं पातुम् इच्छामि । सम्प्रति मेघजलं न मिलति, अत: तडागजलमेव पातुम् इच्छामि । जननी वदति, बाल ! वयं तु मेघ जलम् एव पिबामि, तडागजलं न पिबामि । एषः अस्माकं कुलस्य आचार: । अतः त्वं तडागजलं पातुम् न शक्नोषि इति ।

Similar questions