Hindi, asked by shailjatomar86, 7 days ago

Chapter no. 14 class 8 sanskirit ncert translation in hindi​

Answers

Answered by reshma903375
0

Answer:

10

11

12

CBSE NOTES

IMPORTANT QUESTIONS

NCERT BOOKS

LETTER WRITING

CBSE SYLLABUS

MCQ QUESTIONS

FRACTIONS CALCULATOR

10 LINES

Learn CBSE

NCERT Solutions for Class 6, 7, 8, 9, 10, 11 and 12

NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

July 16, 2019 by Sastry CBSE

NCERT Solutions for Class 8 Sanskrit Chapter 14 आर्यभटः

अभ्यासः (Exercise)

प्रश्न 1.

एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)

(क) सूर्यः कस्यां दिशायाम् उदेति? ………………………………..

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्? ………………………………..

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति? ………………………………..

(घ) आर्यभटेन कः ग्रन्थः रचित:? ………………………………..

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति? ………………………………..

उत्तरम्:

(क) पूर्वदिशायाम् (पूर्वस्याम्)

(ख) उपपाटलिपुत्रम् (पाटलिपुत्रे)

(ग) आर्यभट: (घ) आर्यभटीयम्

(ङ) आर्यभटः

प्रश्न 2.

पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

(क) कः सुस्थापित: सिद्धांत? ………………………………..

(ख) चन्द्रग्रहणं कथं भवति? ………………………………..

(ग) सूर्यग्रहणं कथं दृश्यते? ………………………………..

(घ) आर्यभटस्य विरोधः किमर्थमभवत्? ………………………………..

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्? ………………………………..

उत्तरम्:

(क) सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।

(ख) सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

(ग) पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।

(घ) समाजे नूतनानां विचाराणां स्वीकारणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति।

(ङ) आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

प्रश्न 3.

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए-)

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।

(ग) आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।

(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।

(ङ) पृथ्वीसूर्ययो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

उत्तरम्:

(क) सूर्य कस्याम् दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति कयो प्रचलिता रूढि:?

(ग) आर्यभटस्य योगदान केन संबद्धः वर्तन्ते?

(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?

(ङ) कयो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहण भवति?

प्रश्न 4.

मजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-(मंजूषा से पदों को लेकर रिक्त स्थानों की पूर्ति कीजिए-)

नौकाम्, पृथिवी, तदा, चला, अस्तं

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।

(ख) सूर्यः अचल: पृथिवी च ……………………….

(ग) ………………………. स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः ………………………. स्थिरामनुभवति।

उत्तरम्:

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च अस्तं गच्छति।

(ख) सूर्यः अचल: पृथिवी च चला।

(ग) पृथिवी स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति।

प्रश्न 5.

सन्धिविच्छेदं कुरुत-(सन्धि-विच्छेद कीजिए-)

ग्रन्थोऽयम् ………………. + ……………….

सूर्याचलः ………………. + ……………….

तथैव ………………. + ……………….

कालातिगामिनी ………………. + ……………….

प्रथमोपग्रहस्य ………………. + ……………….

उत्तरम्:

ग्रन्थोऽयम् = ग्रन्थः + अयम्

सूर्याचलः = सूर्य + अचलः

तथैव = तथा + एवं

कालातिगामिनी = काल + अतिगामिनी

प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य

Similar questions