India Languages, asked by viraljain35, 10 months ago

Chatra essay in Sanskrit​

Answers

Answered by adarshdubey32
2

Answer:

I can not catch your question

Answered by dreamgirl251611
8

Answer:

विद्याथीजीवनं मानवजीवनस्य मुख्य आधारः। विद्यार्थीजीवने यादृशी शिक्षां प्राप्यते, यान् संस्कारान् लभते, तेषाम् उपयोगः समस्तजीवने भवति। अतः विद्यार्थिन: प्रथमं कर्तव्यं यत् विद्यापठने कदापि आलस्यं न कुर्युः। विद्यार्थी जीवनं सदा अनुशासनपूर्णं भवेत्। यदि छात्रः अनुशासितः भवति, तदा तस्मे किमपि दुष्करं न भवति।

छात्रेण सदैव प्रातः सूर्योदयात् पूर्व उत्तिष्ठनीयम्। प्रात:काले कृतं स्मरण चिरकालं तिष्ठति। छात्रस्य पठने रुचिः स्वाभाविकी भवेत्। यदि प्रसन्नमनसा पठति, तर्हि परीक्षायां श्रेष्ठान् अङ्कान् आप्नोति।

विद्यार्थीजीवने पठनेन् सह क्रीडनमपि आवश्यकम्। शुद्धवातावरणे क्रीड़नेन शरीरं स्वस्यं भवति तथा मनः अपि पठने एकाग्रं भवति।

यदि विद्यार्थी दिनचर्यानुसारं स्वकार्यं समये करोति, तर्हि सः जीवने साफल्यं प्राप्नोति।

विद्यार्थिनः देशस्य भावी नागरिकाः सन्ति। आदर्श: छात्रः देशस्य आदर्श: नागरिकः खलु।

Similar questions