Hindi, asked by namitajcn2, 3 months ago

छात्राः प्रतिदिनं पाठशाला गच्छन्ति पठन्ति च। तत्र ते परस्परम् आनन्देन मिलन्ति। ते
पाठशालायां विद्याध्ययनं कुर्वन्ति। छात्राः पुस्तकानि, पुस्तिकाः, मसीपात्रं, कलमं च विद्यालये
नयन्ति। बालकाः तत्र पुस्तकानि पठन्ति लेख च लिखन्ति। ते पुस्तिकासु लिखन्ति। यदा
अध्यापकः कक्षायां प्रविशति तदा छात्राः अध्यापकं नमन्ति। छात्राः श्यामपट पश्यन्ति।
अध्यापकः पाठान् श्यामपटे लिखति। सः तत्र प्रश्नान् च लिखति। कक्षायां मानचित्रम् अपि
अस्ति। छात्राः मानचित्रं पश्यन्ति। anuvad in hindi​

Answers

Answered by sweekriti6344
13

Sorry I don't know this Ans because

I am not at all best in Sanskrit

Answered by abhaysuman4896
2

Answer:

sorrry i did't know answer

Similar questions