CBSE BOARD X, asked by atharv9929, 4 months ago

छात्रावासत:
दिनाङ्क: ३१-१-२०२०
प्रिय मित्रं !
सप्रेम नमोनम:,
अत्र कुशलं तत्र १. ___________ | भवत: पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रै: २. ___________जनसंरक्षणप्रचारकार्ये रतोऽस्ति | एष: तु उत्तम: ३. ___________ अस्ति | वयं सर्वे एव ४. ___________ यत् जीवने जलस्य महत्त्वं तु अतुलनीयम् | जलं एव ५. ___________ इति वयं सर्वे जानीम: परम् पुनरपि वयं अस्य ६. ___________ कुर्म: | अनेन आगामिकाले कियान् भीषणजलसङ्कट: भवेत् | इति कोऽपि न ७. ___________ | जलसंरक्षणार्थं ८. ___________ अनिवार्या एव | यदि जना: अत्र ध्यानं न दास्यन्ति तदा अस्माकं ९. ___________ स्थितिरपि अफ्रिकादेशवत् भविष्यति | यथा ते जलबिन्दुप्राप्त्यर्थं १०. ___________सन्ति तथा एव अस्माकं देशस्य अपि स्थिति: भविष्यति |अत: जलसंरक्षणार्थं जागरुकता अनिवार्या | शेषे सर्वं कुशलं | पितृभ्यां चरणयो: चरणवन्दना |

Answers

Answered by mithleshyadav8262
1

Answer:

please answer this

Explanation:

Attachments:
Similar questions