Hindi, asked by rakeshsrivastava6535, 27 days ago

chitra varnan in sanskrit 5 lines​

Attachments:

Answers

Answered by jsaanvi22
15

Answer:

अत्र चित्रे बालका: santi।

अत्र चित्रे बालिका: santi ।

अत्र चित्रे खग।: santi ।

अत्र चित्रे वृक्ष।: santi ।

अत्र चित्रे आकाश: अस्ति।

Answered by KajalBarad
21

These are the 5 lines of chitra varnan in sanskrit

  1. एतस्मिन् चित्रे समुद्र तट: दृश्यन्ते ।
  2. चित्रे अनेके बालक बालिका: सन्ति ।
  3. आकाशे मेघाः सन्ति ।
  4.  चित्रे एका महिला अपि अस्ति ।
  5. आकाशे खगाः सन्ति।
  6. एतस्मिन् चित्रे पर्वता: अपि दृश्यन्ते ।

So, These are the 5 lines of chitra varnan in sanskrit

Similar questions