chitra varnan in sanskrit 5 lines
Attachments:
![](https://hi-static.z-dn.net/files/d6d/d2668873d9cb0d3f92a098f37f3c17ca.jpg)
Answers
Answered by
15
Answer:
अत्र चित्रे बालका: santi।
अत्र चित्रे बालिका: santi ।
अत्र चित्रे खग।: santi ।
अत्र चित्रे वृक्ष।: santi ।
अत्र चित्रे आकाश: अस्ति।
Answered by
21
These are the 5 lines of chitra varnan in sanskrit
- एतस्मिन् चित्रे समुद्र तट: दृश्यन्ते ।
- चित्रे अनेके बालक बालिका: सन्ति ।
- आकाशे मेघाः सन्ति ।
- चित्रे एका महिला अपि अस्ति ।
- आकाशे खगाः सन्ति।
- एतस्मिन् चित्रे पर्वता: अपि दृश्यन्ते ।
So, These are the 5 lines of chitra varnan in sanskrit
Similar questions
English,
2 months ago
India Languages,
2 months ago
Hindi,
2 months ago
Math,
5 months ago
Math,
5 months ago
Computer Science,
1 year ago
Social Sciences,
1 year ago
English,
1 year ago