India Languages, asked by Anonymous, 5 months ago

Class- 10 Sanskrit Unseen Passage...Please don't give irrelevant answer!​

Attachments:

Answers

Answered by varadad25
5

Question:

गंद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत |

भारतवर्षः अस्माकं देशः अस्ति | भारते सर्वत्र विविधता अस्ति | यथा - अत्र जनानां विविधाः साम्प्रदायाः, विविधाः भाषाः, विविधाः वेशभूषाः च सन्ति | परम् अनेकतायाम् अपि एकतायाः मधुरा धारा प्रवहति | अस्मिन् देशे सर्वे ऋतवः क्रमेण आगच्छन्ति | ते च वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरः च | अत्र सर्वे भाषा-भाषिणः एकं राष्ट्रध्वजं नमन्ति एकं च राष्ट्रगानं गायन्ति | राष्ट्रीय उत्सवान् सामाजिक उत्सवान् च मिलित्वा मानयन्ति | प्रायः जनाः उत्सवेषु धार्मिक कार्येषु च संस्कृतभाषायां प्रयोगं कुर्वन्ति | यतः सर्व-संस्काराणां जननी संस्कृतभाषा एव अस्ति | अतः कथ्यते 'भारतीयाः संस्कृतिः संस्कृते एव निहिता अस्ति |'

प्र. 1. एकपदेन उत्तरत | ( एक पद में उत्तर दीजिए | ) Answer in one word.

प्र. 2. पूर्ण वाक्येन उत्तरत | ( पूर्ण वाक्य में उत्तर दीजिए | ) Answer in complete sentence.

प्र. 3. निर्देशानुसारम् उत्तरत | ( निर्देशानुसार उत्तर दीजिए | ) Answer as directed.

Answer:

1.

( i ) भारते सर्वत्र का अस्ति?

भारते सर्वत्र विविधता अस्ति |

( ii ) केषां जननी संस्कृतभाषा अस्ति?

सर्व-संस्काराणां जननी संस्कृतभाषा अस्ति |

─────────────────────

2.

( i ) भारते सर्वे भाषा-भाषिणः किं कुर्वन्ति?

भारते सर्वे भाषा-भाषिणः एकं राष्ट्रध्वजं नमन्ति एकंराष्ट्रगानं गायन्ति |

( ii ) जनाः केषु कार्येषु कस्यां भाषायां च मनोच्चारणं कुर्वन्ति?

जनाः उत्सवेषु धार्मिक कार्येषुसंस्कृतभाषायां मनोच्चारणं कुर्वन्ति |

─────────────────────

3.

( i ) 'परम् अनेकतायाम् अपि एकतायाः मधुरा धारा वहति' अत्र 'मधुरा' कस्य विशेषण पदम् अस्ति?

'परम् अनेकतायाम् अपि एकतायाः मधुरा धारा वहति' अत्र 'मधुरा' धारा इति शब्दस्य विशेषण पदम् अस्ति |

( ii ) 'अस्मिन् देशे सर्वे ऋतवः क्रमेण आगच्छन्ति' अत्र 'आगच्छन्ति' क्रियापदस्य कर्तृपदं किम्?

'अस्मिन् देशे सर्वे ऋतवः क्रमेण आगच्छन्ति' अत्र 'आगच्छन्ति' क्रियापदस्य कर्तृपदं 'ऋतवः' इति अस्ति |

Explanation:

संस्कृतभाषा में किसी भी प्रश्न का उत्तर देते समय हमें प्रश्नार्थक सर्वनाम की जगह योग्य शब्द रचना आवश्यक है |

प्रश्नार्थक सर्वनाम किम्, कः, का, कस्य, कस्मिन्, आदि है | इन के जगह पर हमें उचित शब्द योग्य रूप में रचना होता है |

प्रश्नार्थक सर्वनाम की जो विभक्ति, लिंग और वचन है, वही विभक्ति, लिंग और वचन उस शब्द का होता है |

संस्कृत भाषा में विशेष्य का जो विभक्ति, लिंग और वचन होता है, वही विभक्ति, लिंग और वचन विशेषण का होता है |

वाक्य का कर्ता जिस पुरुष और वचन में होता है, उसी पुरुष और वचन में वाक्य का क्रियापद होता है |

इस तरह, हम किसी भी संस्कृत प्रश्न का संस्कृत में ही उत्तर दे सकते हैं |


Draxillus: Excellent work bro
Similar questions