class 8 sanskrit ch 9 ki summary hindi mai saptbhaginya
Answers
Answered by
7
Explanation:
Chapter 9 सप्तभगिन्यः
July 15, 2019 by Sastry CBSE
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
अभ्यासः (Exercise)
प्रश्न 1.
उच्चारणं कुरुत-(उच्चारण कीजिए-)

उत्तरम्:
छात्रः स्वमेव उच्चारणं करिष्यति। (विद्यार्थी स्वयं उच्चारण करें।)
प्रश्न 2.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)
(क) अस्माकं देशे कति राज्यानि सन्ति?
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तरम्:
(क) अष्टाविंशतिः
(ख) सप्तभगिन्यः
(ग) सप्तराज्यानाम्
(घ) सप्त
(ङ) वंशोद्योग:/वंश-उद्योगः।।
Answered by
6
Answer:
Hope this helps you
Please follow me
Explanation:
Mark me as brainliest
Attachments:
![](https://hi-static.z-dn.net/files/d99/15c9114108c429c00039595cede5eae8.jpg)
![](https://hi-static.z-dn.net/files/d57/0ca5be91a21ad7768b0018cc869dc572.jpg)
![](https://hi-static.z-dn.net/files/d5c/51b512763227ace88f458b764b302ed6.jpg)
![](https://hi-static.z-dn.net/files/da0/35ba5373dc13b0e1bf94b1e00d8562e0.jpg)
![](https://hi-static.z-dn.net/files/de4/67cec988163474a0a1280e078beefdc7.jpg)
Similar questions