India Languages, asked by baraikdeepak, 6 hours ago

Counting from 1 to 30 in sanskrit Class 7​

Answers

Answered by sobanSingh
1

Answer:

I hope help you useful answer

Attachments:
Answered by SIMRANNAVRATNA
1

Explanation:

NUMBER शब्दो में संस्कृत में हिंदी में

1 एक प्रथमः १

2 दो द्वितीयः २

3 तीन तृतीयः ३

4 चार चतुर्थः ४

5 पाँच पंचमः ५

6 छह षष्टः ६

7 सात सप्तमः ७

8 आठ अष्टमः ८

9 नौ नवमः ९

10 दस दशमः १०

11 ग्यारह एकादशः ११

12 बारह द्वादशः १२

13 तेरह त्रयोदशः १३

14 चौदह चतुर्दशः १४

15 पन्द्रह पंचदशः, पञ्चदश १५

16 सोलह षोड़शः १६

17 सत्रह सप्तदशः १७

18 अठारह अष्टादशः १८

19 उन्नीस एकोनविंशतिः, ऊनविंशतिः १९

20 बीस विंशतिः २०

21 इक्कीस एहेतुंशतिः २१

22 बाईस द्वाविंशतिः २२

23 तेईस त्रयोविंशतिः २३

24 चौबीस चतुर्विंशतिः २४

25 पच्चीस पञ्चविंशतिः २५

26 छब्बीस षड्विंशतिः २६

27 सत्ताईस सप्तविंशतिः २७

28 अट्ठाईस अष्टविंशतिः २८

29 उनतीस नवविंशतिः, एकोनत्रिंशत् २९

30 तीस त्रिंशत्

Similar questions