डॉ. ए. पी. जे अब्दुलकलाम महोदरासा जन्म तमिलनाडुराज्यस्य रामेश्वरनाम्नि नगरे सामान्य मुस्लिमपरिवारे अभवत् अस्य महोदयस्य पितुः नाम जैनुल आबदीन'मातु व नाम 'आशियम्मा' आसीत्। अस्य महोदयस्य प्रारम्भिक शिक्षा 'रामेश्वरे अभवत्। अस्य पथप्रदर्शक एक हिन्दू अध्यापकः आसीत्। स्वप्रतिभया परिश्रमेण च अयं विज्ञानक्षेत्रे सफल अभवत् । अयं महोदयः न केवल भारत देशे विख्यातः अभवत् अपितु एक: विश्वप्रसिद्ध वैज्ञानिकः आसीत् । अयं विनम्र, सद्व्यहारशील कविः च आसीत्। अयं बालेषु स्निह्यति स्म। भारतीय च्छात्राणां विकासाय अयं सर्वदा प्रयत्नशील आसीत्। भारतीय वैज्ञानिकानाम् अयम् आदर्श एव। पृथ्वी नाग- आकाश अग्नि इत्यादीनां प्रक्षेपास्त्राणा निर्माणे अस्य प्रमुख भूमिका आसीत्। स्वनिर्मितेभ्य प्रक्षेपास्त्रेभ्यः अनेन यानि नामानि दत्तानि तेभ्यः अस्य •जीवने संस्कृतवाङ्मयस्य प्रभाव स्पष्टमेव लक्ष्यते अद्य अस्माकं भारत प्रक्षेपास्त्रक्षेत्रे आत्मनिर्भरः अस्ति।
Pls explain in hindi
Answers
Answered by
0
Answer:
bhai so jao raat ho Gai hai
Similar questions
Computer Science,
1 month ago
Geography,
1 month ago
Accountancy,
1 month ago
English,
11 months ago
English,
11 months ago