India Languages, asked by jagjitsinghgill, 1 year ago

Dhatu rupani of vadh

Answers

Answered by Manav123456789
4
गम् (जाना) धातु: - परस्‍मैपदीलट् लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:गच्‍छतिगच्‍छत:गच्‍छन्तिमध्‍यमपुरुष:गच्‍छसिगच्‍छथ:गच्‍छथउत्‍तमपुरुष:गच्‍छामिगच्‍छाव:गच्‍छाम:

लृट् लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:गमिष्‍यतिगमिष्‍यत:गमिष्‍यन्तिमध्‍यमपुरुष:गमिष्‍यसिगमिष्‍यथ:गमिष्‍यथउत्‍तमपुरुष:गमिष्‍यामिगमिष्‍याव:गमिष्‍याम:
लड्. लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अगच्‍छत्अगच्‍छताम्अगच्‍छन्मध्‍यमपुरुष:अगच्‍छ:अगच्‍छतम्अगच्‍छतउत्‍तमपुरुष:अगच्‍छम्अगच्‍छावअगच्‍छाम
लोट् लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:गच्‍छतुगच्‍छताम्गच्‍छन्‍तुमध्‍यमपुरुष:गच्‍छगच्‍छतम्गच्‍छतउत्‍तमपुरुष:गच्‍छानिगच्‍छावगच्‍छाम
विधिलिड्. लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:गच्‍छेत्गच्‍छेताम्गच्‍छेयु:मध्‍यमपुरुष:गच्‍छे:गच्‍छेतम्गच्‍छेतउत्‍तमपुरुष:गच्‍छेयम्गच्‍छेवगच्‍छेम
आशीर्लिड्. लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:गम्यात्गम्यास्‍ताम्गम्यासु:मध्‍यमपुरुष:गम्या:गम्यास्‍तम्गम्यास्‍तउत्‍तमपुरुष:गम्यासम्गम्यास्‍वगम्यास्‍म
लिट् लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जगामजग्‍मतु:जग्‍मु:मध्‍यमपुरुष:जगमिथ(जगन्‍थ)जग्‍मथु:जग्‍मउत्‍तमपुरुष:जगाम(जगम)जग्मिवजग्मिम
लुट् लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:गन्‍तागन्‍तारौगन्‍तार:मध्‍यमपुरुष:गन्‍तासिगन्‍तास्‍थ:गन्‍तास्‍थउत्‍तमपुरुष:गन्‍तास्मिगन्‍तास्‍व:गन्‍तास्‍म:
लुड्. लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अगमत्अगमताम्अगमन्मध्‍यमपुरुष:अगम:अगमतम्अगमतउत्‍तमपुरुष:अगमम्अगमावअगमाम
लृड्. लकार:एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अगमिष्‍यत्अगमिष्‍यताम्अगमिष्‍यन्मध्‍यमपुरुष:अगमिष्‍य:अ‍गमिष्‍यतम्अगमिष्‍यतउत्‍तमपुरुष:अगमि ष्‍यम्अगमिष्‍यावअगमिष्‍याम
     इति
Similar questions