Hindi, asked by dajikumar50, 9 months ago

Dipawali it is Vishay per 10 Vakya Sanskrit ​

Answers

Answered by akmalkhalid2003
3

Answer:

१.दीपावलिः भारतीयानां सर्वप्रसिद्ध उत्सवः अस्त्ति ।

२.दीपावलिः उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।

३. कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि ।

४. सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति ।

५. गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति ।

६. पुरुषाः , स्त्रियः , बालकाः, बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।

७. रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।

८. सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।

९. ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।

१०. भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति

Please mark as brainliest

Similar questions