India Languages, asked by vimal3969, 10 months ago

Durga saptashati ratri suktam stotram sanskrit mein

Answers

Answered by sehejs602
0

Answer:

{योगनिद्रास्तुति:}

ऊँ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।

निद्रां भगवतीं विष्णोरतुलां तेजस: प्रभु:।।1।।

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कार: स्वरात्मिका।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।।2।।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषत:।

त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा।।3।।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा।।4।।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।

तथा संहृतिरुपान्ते जगतोsस्य जगन्मये।।5।।

महाविद्या महामाया महामेधा महास्मृति:।

महामोहा च भवती महादेवी महासुरी।।6।।

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा।।7।।

Similar questions