Hindi, asked by dhirajkumarbs2003, 7 months ago


एक: अंकः स्तरीयाः प्रश्नाः
1) 'गन्तुम्' इति पदे कः प्रत्ययः अस्ति ?
2) 'करोतु' इति पदे कः लकारः अस्ति ?
3) 'रामेण' इति पदे का विभक्ति अस्ति ?
4) 'लतासु' इति पदे का विभक्ति च वचन स्तः ?
5) 'स: बालकः अस्ति।' अस्मिन् वाक्ये सर्वनाम पदं किम् ।
6)'पहित्वा' इति पद कः प्रत्ययः अस्ति ?
7) "स: बालकः अस्ति।" अस्मिन् वाक्ये सर्वनाम पदं किम।
8) 'जगदीशः' इति पदस्य संधि-विच्छेद कुरुत।
9) 'करिष्यामि' इति पदे कः लकार अस्ति ? कारिजर:
10) 'बालकः' इति पदस्य बहुवचनं लिखत।

please solve all​

Answers

Answered by ks0002907
0

1=

Explanation:

तुमुन् प्रत्यय 2=

Similar questions