India Languages, asked by vairagidevanshi, 6 months ago

एक: बालकः आसीत् । तस्य नाम
एकलव्यः आसीत् । सः धनुर्विद्यां पठितुम्
एकदा सः द्रोणाचार्यस्य समीपम् अगच्छत्
अवदत् च, “गुरुदेव, अहम् अपि धनुर्धरः
भवितुम् इच्छामि । कृपया मां स्वीकुरु।" ।
आचार्य: प्रत्यवदत्, “अहं कौरवान् पाण्डवान्
च पाठयामि । अहं भवतः शिष्यरूपेण स्वीकार

translation of this????​

Answers

Answered by pranjal002007
27

Answer:

Explanation :-

Ek baalak tha. Uska Naam Eklavya tha.Ek baar vo dhanurvidya praapt karne Dronacharya ke Paas gaya aur bola "gurudev! Main bhi dhanurdhar seekhna chaahta hu. Kripya mujhe sweekar keejiye." Aacharya ne kaha, "main kauravo aur pandavo ko shiksha doonga."

Similar questions