India Languages, asked by kedar42, 10 months ago

एकः काशिकः काष्ठच्छेदनार्थं वनं
गति । अनवधानात् तस्य हस्तात् कुठार:
जले पतति । सः चिन्ताकुल: भवति । तदा
तत्र देवः आगच्छति । देव: जले मजति ।।
सुवर्णकुठारं गृहीत्वा बहिः आगच्छति । सः
वदति, “अपि एषः तव कुठार:?'' काष्ठकः
वदति- ‘न एषः मम कुठारः । तदनन्तरं
| देवः रौप्यकुठारं दर्शयति । काष्ठकः तदपि
न स्वीकरोति । अन्ते देवः लोहकुठारम्
आनयति । काष्ठकः वदति, “आम्, एषः
एवं मम कुठारः ।' प्रसन्नः देवः तस्मै सर्वान्
कुठारान् यच्छति । अहो काष्ठकस्य
नि:स्पृहता सत्यप्रियता च !



translation in Marathi ​

Answers

Answered by meenucutiee
0

hindi to marathi how it can

Answered by AtharvaMen
1

Answer:

एक लाकूडतोड्या लाकडे तोडण्यासाठी जंगलात जातो लक्ष नसल्याने त्याच्या हातातून कुऱ्हाड पाण्यात पडते. तो चिंतकुल होतो. तेव्हा देव येतो. देव पाण्यात बुडी मारतो. सोन्याची कुऱ्हाड घेऊन बाहेर येतो. तो म्हणतो, "ही तुझी कुऱ्हाड आहे का?"

Similar questions