Hindi, asked by anshika5092, 9 months ago

एक से पचास तक संस्कृत में गिनती लिखिए​

Answers

Answered by minikhurana29feb
24

Explanation:

you can refer to this image

Attachments:
Answered by abhinavnayan18
36

We can write the numbers from One to Fifty like this,

One— एकम् —१

Two— द्वे —२

Three— त्रीणि—३

Four— चत्वारि —४

Five— पञ्च—५

Six— षट् —६

Seven— सप्त —७

Eight —अष्ट —८

Nine —नव —९

Ten— दश —१॰

Eleven— एकादश —११

Twelve— द्वादश—१२

Thirteen— त्रयोदश—१३

Fourteen —चतुर्दश—१४

Fifteen— पञ्चदश—१५

Sixteen— षोडश—१६

Seventeen— सप्तदश—१७

Eighteen— अष्टादश—१८

Nineteen —नवदश—१९

Twenty— विंशतिः—२॰

Twenty one— एकविंशतिः—२१

Twenty two— द्वाविंशतिः—२२

Twenty three— त्रयोविंशतिः—२३

Twenty four —चतुर्विंशतिः—२४

Twenty five— पञ्चविंशतिः—२५

Twenty six —षड्विंशतिः—२६

Twenty seven— सप्तविंशतिः—२७

Twenty eight —अष्टाविंशतिः—२८

Twenty nine— नवविंशतिः—२९

Thirty— त्रिंशत्—३॰

Thirty one— एकत्रिंशत्—३१

Thirty two —द्वात्रिंशत्—३२

Thirty three— त्रयस्त्रिंशत्—३३

Thirty four —चतुस्त्रिंशत्—३४

Thirty five —पञ्चत्रिंशत्—३४

Thirty six— षट्त्रिंशत्—३६

Thirty seven— सप्तत्रिंशत्—३७

Thirty eight —अष्टत्रिंशत्—३८

Thirty nine —नवत्रिंशत्—३९

Forty— चत्वारिंशत्—४॰

Forty one— एकचत्वारिंशत्—४१

Forty two— द्विचत्वारिंशत्—४२

Forty three —त्रिचत्वारिंशत्—४३

Forty four— चतुश्चत्वारिंशत्—४४

Forty five —पञ्चचत्वारिंशत्—४५

Forty six— षट्चत्वारिंशत्—४६

Forty seven— सप्तचत्वारिंशत्—४७

Forty eight— अष्टचत्वारिंशत्—४८

Forty nine— नवचत्वारिंशत्—४९

Fifty— पञ्चाशत्—५॰

Hope this will help you!!

Similar questions