एक: शृगालः भवति। सः वने वसति। एकदा शृगालः बुभुक्षितः
भवति। सः इतस्ततः भ्रमति, परन्तु भोजनाय किमपि न लभते। सः
श्रान्तः भवति एकस्य वृक्षस्य छायायां च उपविशति। सः
पुन:-पुनः भोजनस्य विषये चिन्तयति। बुभुक्षाकारणात् सः निद्राम्
अपिन लभते।
शृगालः बुभुक्षया व्याकुलः भवति। सः एक ग्राम प्रति
गच्छति। तत्र सः एका द्राक्षालतां
पश्यति। लतायां द्राक्षाफलानां गुच्छानि लम्बितानि सन्ति। स.
द्राक्षाफलानि खादितुं प्रयासं करोति, किन्तु फलानि उच्चैः सन्ति।
सः पुनः कूर्दति। परन्तु फलानि खादितुं सफलः न भवति। अन्ते
सः निराशः भवति। सः कथयति- 'भो! एतानि द्राक्षाफलानि
अम्लानि सन्ति। अहम् अम्लानि द्राक्षाफलानि न खादामि'। इति।
कथायाः सारः अस्ति यत् यदा वयं सफलतां न प्राप्नुमः, तदा
अन्येषु दोषदर्शनं कुर्मः। एषा दृष्टिः समीचीना न भवति।
Please give me answer please fast
Sanskrit language
Give me answer in hindi
Ok
Answer in hindi
Sanskrit language hai ok
Please give me answer
Fast fast
Answers
Answered by
3
Answer:
ek lomdi thi.bah jungel me rhti thi. ek din bah lomdi bhukhi thi. bah idhar udhar ghumi lekin use kahi bhojan nhi mila.
tab bah ek ped ke chaya ke niche baith gyi. bah baar baar bhojan ke visay me soch rhi thi. bhukh ke karan bah so gyi.
uthne ke baad. lomdi bhukh se vyakul thi. bah ek gaun ke taraf gyi.tab bah ek angoor ka lata dekhi.
lata me angoor ke gucche jhukhe hue the.bah fal ko paane ka koshish ki lekin safal nhi ho paayi kyunki bah ucha tha. bah phir se kudi. lekin fal ko khane me safal nhi hui. ant me bah nirash ho gyi.
bah kahi ye angoor khatte hai. main khatte angoor nhi khati.
is katha ka saar yah hai ki agar hum prayas karne pe safalta nhi pate to hum kisi aur ko dosh dete hai.
Answered by
0
Answer:
sarvesham Kim parikshyante
Similar questions