एक शब्द में उत्तर दीजिए।
(क) त्वं मित्रेण सह कुत्र अगच्छ:?
(ख) गृध्रः कीदृशः आसीत्?
(ग) कस्य वचनं श्रुत्वा गृध्रस्य मनसि विश्वासः जातः?
(घ) खगशिशवः कुत्र अवसन्?
(ङ) अज्ञातकुलशीलस्य कः न देयः?
Answers
Answered by
6
Answer:
plz give story also
hope you understand
Similar questions