Math, asked by ar7294318, 5 months ago

१. एकपदेन उत्तरं लिखत-
सिंहस्य नाम किम् आसीत्?
सिंहः केषा वधं करोति स्म?
(ग) सर्वे पशवः कस्य समीपम् अगच्छन्?
सिंहः कूपस्य जले किम् अपश्यत्?
अपरं सिंह मत्वा दुर्मुखः किम् अकरोत्?
एकवाक्येन उत्तरं लिखत-
(क) कः पराक्रमशीलः भवति?
एकदा कस्य वार: समायातः?
(ग) शशकः सिंहं कुत्र अनयत्?
(घ) सिहः कया पीडितः आसीत्?
सिंहस्य गर्जनस्य का भवति?
शुद्धकथनानां समक्षम् “आम्', अशुद्धकथनानां समक्षं
(क) टर्मारत पण कोसिस
३.​

Answers

Answered by charika123
2

Answer:

Plz give the gadyansh aslo

Similar questions