Hindi, asked by rp5267807, 3 months ago

एकपदेन उत्तराणि लिखत-
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकार:?
(घ) दर्शनायाः पुत्री कथं नृत्यति?​

Answers

Answered by shishir303
5

(क) गिरिजाया: गृहसेविकाया: नाम किमासीत्?

उत्तराणि ⦂ गिरिजाया: गृहसेविकाया: नाम दर्शनासीत्।

(ख) दर्शनायाः पुत्री कति वर्षीया आसीत् ?

उत्तराणि ⦂ दर्शनायाः पुत्री अष्टवर्षीया आसीत्।

(ग) अद्यत्वे शिक्षा अस्माकं कीदृश: अधिकार:?

उत्तराणि ⦂ अद्घत्वे शिक्षा मौलिकः कीदृश: अधिकार:।

(घ) दर्शनाया: पुत्री कथं नृत्यति?

उत्तराणि ⦂ दर्शनाया: पुत्री करतलवादनसहितम् नृत्यति।

(ङ) अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?

उत्तराणि ⦂ अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्थासीत्।

(च) दर्शना कति गृहाणां कार्य करोति स्म?

उत्तराणि ⦂ दर्शना पञ्चानां षण्णां वा गृहाणानां कार्यं करोति स्म।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions