India Languages, asked by Saipreeth5341, 10 months ago

एकपदेन उत्तरं वदत
(क) क्रोधाद् किं भवति?
(ख) ज्ञानं कः लभते?
(ग) अस्माकं अधिकारः कुत्र अस्ति?
(घ) केषां परित्राणाय ईश्वरः सम्भवति?

Answers

Answered by Anonymous
3

Explanation:

एकपदेन उत्तरं वदत

(क) क्रोधाद् किं भवति?

(ख) ज्ञानं कः लभते?

(ग) अस्माकं अधिकारः कुत्र अस्ति?✔️✔️

(घ) केषां परित्राणाय ईश्वरः सम्भवति?

Answered by kurohit933
1

Answer:

this is a your answer to the question answer

Attachments:
Similar questions