India Languages, asked by dagarsamir662, 5 hours ago

एकपदेन उत्तरत-
(i) कः अचिन्तयत् यत् सः अपि वृक्षान् आरोपयिष्यति?
(ii) नगररक्षकः कीदृशः आसीत्?​

Answers

Answered by sanjaybhojgi
0

Answer:

अधोदत्तम् प्रत्येकंअनुच्छेदं पठत प्रश्नान् च उत्तरत-(नीचे दिए गए प्रत्येक अनुच्छेद को पढ़िए और प्रश्नों के उत्तर दीजिए-)

ग्रीष्मकालः सुखदस्य वसन्तकालस्य पश्चात् आगच्छति। ग्रीष्मकाले सूर्यस्य आतपः प्रखरः वर्तते । मानवाः पशु-पक्षिणः वृक्षाः, पादपाः चापि प्रखर-तापेन व्याकुलाः भवन्ति। केचित् जनाः विहाराय पर्वतस्थलेषु गच्छन्ति, केचित् गृहे वातानुकूलितेषु कक्षेषु तिष्ठन्ति । नद्यः, सरोवराः, तडागाः च शुष्यन्ति। सर्वत्र जलस्य अभावः दृश्यते। परं यदि ग्रीष्म-कालस्य प्रचण्डः तापः न स्यात् तर्हि मेघाः कथं भविष्यन्ति। मेघान् विना कुतः वृष्टिः? ग्रीष्मकालस्य प्रभावात् एव वर्षा-ऋतुः आगच्छति। ग्रीष्मकाले गुलमोहर-वृक्षेषु रक्तानि पुष्पाणि अतीव शोभन्ते। मल्लिका-मालती-पादपेषु सुगन्धमयानि श्वेतानि पुष्पाणि विकसन्ति।

Similar questions