Hindi, asked by himaniduhan1818, 7 months ago

एकपदेन उत्तरत- (क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता? (ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती? (ग) रमाबाई केन सह विवाहम् अकरोत्? (घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती? (ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?​

Answers

Answered by Anonymous
20

Answer:

Explanation:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

Similar questions