India Languages, asked by felistaakonaay4177, 9 months ago

एकपदेन उत्तरत-
(क) धाराराज्ये को राजा प्रजाः पर्यपालयत?
(ख) सिन्धुलः कस्मै राज्यम् अयच्छत्?
(ग) सिन्धुलः कस्य उत्सङ्गे भोज मुमोच?
(घ) मुजः कं मुख्यामात्यं दूरीकृतवान्?
(ङ) क: विच्छायवदनः अभूत्?
(च) मुञ्जः कं समाकारितवान्?
(छ) वत्सराजः भोज रथे निवेश्य कुत्र नीतवान्?
(ज) कृतयुगालंकारभूत: क आसीत?
(झ) महोदधौ सेतु: केन रचितः।
(ज) क: वही प्रवेश निश्चितवान्?

Answers

Answered by coolthakursaini36
2

एकपदेन उत्तरत-

(क) धाराराज्ये को राजा प्रजाः पर्यपालयत?

उत्तरम्-> सिन्धुल संज्ञ:|

(ख) सिन्धुलः कस्मै राज्यम् अयच्छत्?

उत्तरम्-> मुञ्जाय|

(ग) सिन्धुलः कस्य उत्सङ्गे भोज मुमोच?

उत्तरम्-> आत्मानम्|

(घ) मुजः कं मुख्यामात्यं दूरीकृतवान्?

उत्तरम्-> बुद्धिसागरम्|

(ङ) क: विच्छायवदनः अभूत्?

उत्तरम्-> मुञ्ज:|

(च) मुञ्जः कं समाकारितवान्?

उत्तरम्-> वत्सराजम्

(छ) वत्सराजः भोज रथे निवेश्य कुत्र नीतवान्?

उत्तरम्-> वनम् |

(ज) कृतयुगालंकारभूत: क आसीत?

उत्तरम्-> महीपति:|

(झ) महोदधौ सेतु: केन रचितः।

उत्तरम्-> रामेण|

(ज) क: वही प्रवेश निश्चितवान्?

उत्तरम्-> मुञ्जः|

Similar questions