India Languages, asked by sharukh9867, 9 months ago

एकपदेन उत्तरत-
(क) उद्यानं कस्य आसीत्?
(ख) कः आम्रमञ्जरीणां शोभां दृष्ट्वा कूजति?
(ग) का विद्याध्ययने रता आसीत्?
(घ) का विनयं ददाति?
(ङ) का सर्वविद्यानिष्णाता आसीत्।।
(च) मदालसा किं स्वीकतुं न इच्छति?
(छ) शिशूनां चरित्रनिर्माणं कस्याः अधीनम्?
(ज) क: भार्यायां स्वाधिपत्यं स्थापयति?
(झ) युधिष्ठिर: कां छूते हारितवान?
(ज) कः परिचर्चायां सम्मिलितः अभवत?

Answers

Answered by coolthakursaini36
1

एकपदेन उत्तरत-

(क) उद्यानं कस्य आसीत्?

उत्तरम्-> गन्धर्वराजविश्वावस|

(ख) कः आम्रमञ्जरीणां शोभां दृष्ट्वा कूजति?

उत्तरम्-> कोकिला|

(ग) का विद्याध्ययने रता आसीत्?

उत्तरम्-> मदालसा|

(घ) का विनयं ददाति?

उत्तरम्-> विद्या|

(ङ) का सर्वविद्यानिष्णाता आसीत्।।

उत्तरम्-> मदालसा|

(च) मदालसा किं स्वीकतुं न इच्छति?

उत्तरम्-> विवाहबन्धनम्|

(छ) शिशूनां चरित्रनिर्माणं कस्याः अधीनम्?

उत्तरम्-> मातुराधीनम्|

(ज) क: भार्यायां स्वाधिपत्यं स्थापयति?

उत्तरम्-> पुरुष:|

(झ) युधिष्ठिर: कां छूते हारितवान?द्रौपदीम्|

उत्तरम्-> द्रौपदीम्|

(ज) कः परिचर्चायां सम्मिलितः अभवत?

उत्तरम्-> ऋतध्वज:|

Similar questions