India Languages, asked by sherlybiju77, 7 months ago


एकस्मिन् ग्रामे एकः वृद्धः वसति स्म। तस्य त्रयः पुत्राः आसम्। त्रयोऽपि पुत्राः बुद्धिमन्तः आसन् । तथापि सः वृद्धः निश्चयम् अकरोत्
यत् सः स्वक्षेत्रम्, भूमिं धनस्वार्णादिकम् च तस्मै एव दास्यति यः सर्वाधिकः बुद्धिमान् सिद्धः भविष्यति। एकस्मिन् दिवसे सः वृद्धः सर्वान्
पुत्रान् आहूय उक्तवान्–“हे पुत्राः ! यष्मासु यः मम कक्षं सर्वं पूरयेत् अहं तस्मै स्वसम्पत्तिं दास्यामि । यूयं सर्वे एव बुद्धिमन्तः स्थ। गच्छत,
प्रयासं च कुरुत।” तदा ज्येष्ठः पुत्रः एकां शकटिकां पूरययित्वा कार्पासम् आनयत्, परं एतेन तु कक्षस्य एकः एव भागः पूरितः जातः ।
कतिपयदिवसपर्यन्तं विचार्य मध्यमः पुत्रः एकस्मिन् दिने शुष्क-तृणानि आनीय कक्षे स्थापितवान्। परम् एतेन अपि कक्षः रिक्तः एव जातः ।
अन्ते कनिष्ठस्य पुत्रस्य वारः आसीत्। सः क्षणं विचिन्त्य एकं दीपकम् आनीय तं दीपकं च प्रज्ज्वलितवान् । दीपकस्य प्रकाशन समग्रः कक्षः
शीघ्रम् एव पूरितः जातः । प्रकाशमयं कक्षं दृष्ट्वा प्रसन्नः च भूत्वा जनकः सर्वां सम्पत्तिं तस्मै अददात्।
[CBSE 2012 Mod.]

I. एकपदेन उत्तरत-
(i) कस्य प्रकाशेन समग्रः कक्षः पूरितः जातः?
(ii) वृद्धस्य
कति
पुत्राः आसन्?
II. पूर्णवाक्येन उत्तरत-
(i) वृद्धः पुत्रान् आहूय किमकथयत् ?
(ii) कनिष्ठः पुत्रः किम् अकरोत् ?
III. भाषिककार्यम्-
(i) 'स्थापितवान्' इति क्रियापदस्य गद्यांशे कर्तृपदं किम् अस्ति?
(ii) ‘सम्पूर्णः' इति पदस्य पर्यायपदं चित्वा लिखत।
(iv) 'दीपकम्' इति पदस्य किं विशेषणपदम् ?
TET
अन्य गांशस्य उचितं शीर्षकं लिखत।​

Answers

Answered by aakashs3789
3

Answer:

एकपदेन उत्तरत-

(i) कस्य प्रकाशेन समग्रः कक्षः पूरितः जातः?

(ii) वृद्धस्य

कति

पुत्राः आसन्?

II. पूर्णवाक्येन उत्तरत-

(i) वृद्धः पुत्रान् आहूय किमकथयत् ?

(ii) कनिष्ठः पुत्रः किम् अकरोत् ?

III. भाषिककार्यम्-

(i) 'स्थापितवान्' इति क्रियापदस्य गद्यांशे कर्तृपदं किम् अस्ति?

(ii) ‘सम्पूर्णः' इति पदस्य पर्यायपदं चित्वा लिखत।

(iv) 'दीपकम्' इति पदस्य किं विशेषणपदम् ?

Answered by moksheshwar8b1016s15
0

Answer:

TRUE OR FALSE

ANSWER - FALSE

Similar questions