एकस्मिन राज्ये एक नृप: शासनं करोति स्म। तस्य अंगरक्षक: एक: वानर: आसीत। वानर: स्वामिभक्त: किन्तु मूर्ख:आसीत्। एकदा नृप: सुप्त: आसीत्।तस्मिन् समये नृपस्य वक्षस्थले एका मक्षिका उपविशत्।तदा स:वानर:कुपित: अभवत्। स: मुर्ख: वानर:मक्षिकाया: उपरि प्रहारम् अकरोत्। खड्ग प्रहारेण नृपस्य मृत्यु:अभवत्।सत्यम् अवदत्- "मूर्खस्य मित्रता सदैव हानिकारकं भवति।"
उपर्युक्त गद्यांश को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखिए-
१-नृपस्य अंगरक्षक:क: आसीत्?
Answers
Answer:
२. नृपस्य अंगरक्षक: वानर: आसीत्?
Answer:
९९४ तन्त्रवार्तिके । त् । तेनानाहिताग्नेर्मा नाम भूवन्नाहिताग्निना तु व नुरूपं लौकिकमपि कर्मानुतिष्ठता कत्र्तव्या: । एवं चनरभ्यवदस्वरसो न भग्न भविष्यति । न चैवमा- दयः साक्षात्कर्मसंबन्धिन: प्रकृत्यर्थाः स्थास्यन्ति । कामं वा पुनरुक्तभयाद्विकृतिं वर्जययुः कृष्यादिषु तु न का चित्पुनरुक्ततशइत्यवजनमेव युतम् ॥ हमात व्यवतिष्ठेरन्नाहवनीय- संयोगात् ॥ ३२ ॥ व्यत्र तिष्ठेरनेते होमा वैदेकेष्वेव न सर्वत्र भवेयुः । कुतः। समानदेशता नित्यमिष्यते ऽङ्गप्रधान यो: । न च कृष्यादिभिः साकमेषां स्यात् तुल्यदेशता ॥ कर्षणं हि भूमौ क्रियते राजकुले च सचा । जयाद यश्च हेमवदविहिताधिकरणान्तरा एकान्तेन ह व नीय कर्तव्यः। तत्र बिना वचनेनाप्रधानवैदेश्यमा पद्यमानं वैगुण्यं जनयेत् । अस्ति चेष।मन्यो विषय य वाचिगुणा भवन्ति । तस्मिंश्च सति नार्थापत्या वैदेश्य मध्यनुशस्यते । न च शाखणानभ्यनुज्ञातं कृतं फलं द- दति अत: सगुणसंपादन।यैवा नाहिताग्नीनाम विदुषा ममनुष्याणां चेते न भवन्ति तथा कर्मान्तराणामपि । ननु क्षेत्रमेवाह हवनीयं मत्वा होष्यत । न तथा ऽपि वि- लेखनहु मयोद्देशभेदापरिहारात् । सामीप्यमात्रं हि त जानुगृद्येत न तु समानदेशवम् । न हि एकैकस्मिन्मित्र- दारणे अ।हवनयं निक्षिप्य हेतुं शक्यते । न च तावत पि समानदेशवं भवति । इमास्त्विति च वेतुव्यप