Hindi, asked by sb304560, 6 months ago

एकस्मिन् समये एकः सिंहः अति वृद्धिः जातः। सः इतस्ततः गन्तुं च आशक्त अभवत्। तदा सः एकम् उपायम् अचिन्तयत् ।सः सर्वान्बनवासिनःपशून् सूचितवान् यत असौ एतेषु दिवसेषु रोगग्रस्तः जातः मरणासन्नः च अस्ति। एतत् श्रुत्वा तस्य समाचारं ज्ञातुम् पश्वः एकैकशः तस्य गुहाम् आगन्तुम् आरब्धाः।गजः आगच्छत् ,शुकरः आगच्छत् ,मृगः आगच्छत् ,सर्वे आगच्छन् परं श्रृगालः न आगच्छत्।

उचितं उत्तरं चित्वा प्रश्नान् उतरत् -. option are given

question no 1असमर्थः इत्यर्थे कः शब्दः अत्र प्रयुक्तः ?

option1 (क) शक्तः

option 2 (ख)अशक्तः

option 3 (ग) गन्तुम्

Answers

Answered by prince638680
2

Answer:

असमर्थ इत्यर्थे अशक्तः शब्दः अत्र प्रयुक्त ।

Similar questions