India Languages, asked by saip13685, 3 months ago

एकस्मिन् समये देवः सर्वानपि प्राणिनः द्रष्टुं तेषां समस्याः ज्ञातुं च
इष्टवान् । अतः सः सभाम एकां संयोज्य तत्र सर्वानपि जन्तून मानवं च आगन्तुम्
आदिष्टवान् ।
(शुकः पिकश्च गीतं गायतः, मयूरः नाट्यं करोति, गर्दभः अश्वश्च इतस्ततः धावनं
कुरुतः, गजः गाम्भीर्येण पश्यति, हरिणाः परस्परं भाषमाणाः च सन्ति। सिंहः
गर्जति ।)
(तदा द्वारपालकः उद्घोषयति - 'देवदेवः, सर्वेश्वरः, जगदीश्वरः, सृष्टिकर्ता, लयकर्ता
सर्वव्यापी परमेश्वरः आगच्छन्नस्ति।' इति)
'देवदेव वर्धतां वर्धताम अभिवर्धताम्' इति सर्वे वदन्ति ।
(देवः मानवेन सह सभां प्रविशति, सर्वे उत्थाय देवं नमस्कुर्वन्ति । देवः
आशीर्वादं कृत्वा उपविशति। मानवः तस्य पार्थे उपविशति ।)
a​

Answers

Answered by saarthmalaviya20
3

Answer:

Evolution of emailing you to ask you if you are free ☺️ or not

Marshmello ❣️❣️

Similar questions