India Languages, asked by punamsingh4g, 4 months ago

एकस्मिन् वने महाचतुरको नाम शृगालः अवसत्। सः अतीव चतुरः आसीत्। एकदा सः अरण्ये मृतमेकं गज अपश्यन
स: गजस्य कठोर चर्म भेत्तुम् न शक्नोति। तदा कश्चित् सिंहः तत्रागच्छति। किञ्चित् विचार्य शीघ्रम् महाचतुरक
तं प्रणम्य वदति- “स्वामिन् दासोऽहं भवताम्। भक्षयतु एनं गजम् इति।" सिंहः तस्य व्यवहारेण प्रसन्नः भूत्वा वदति
"नाहमन्येन हतं सत्वं भक्षयामि। अहम् कुलमर्यादा कदापि न त्यजामि। धिक् तत् भक्षणम्। इदम कथयित्वा तत-
स: गत:। meaning of this context​

Answers

Answered by Yashfeengulzar
0

Answer:

can't understand your question

Similar questions