Hindi, asked by Asthadave31, 3 months ago

एकदा सः द्रोणाचार्यस्य समीपम् अगच्छत्
अवदत् च, "गुरुदेव, अहम् अपि धनुर्धरः
- भवितुम् इच्छामि
कृपया मां स्वीकुरु।" ।
आचार्यः प्रत्यवदत्, “अहं कौरवान् पाण्डवान्
च पाठयामि । अहं भवतः शिष्यरूपेण स्वीकार
कर्तुं न शक्नोमि ।" परन्तु आचार्य प्रति तस्य श्रद्धा शिथिला न अभवत् । (*translation in English*)​

Answers

Answered by Rajeshwar2008
1

Answer:

you should do by yourself

Similar questions