एकदा समीर-सूर्ययोः मध्ये
विवादः अभवत् यत् आवयोः मध्ये
कः श्रेष्ठ शक्तिमान् चास्तिः इतिः।
समीरः अवदत् यत्, “ममद्विना
प्राणिनः प्राणान् धारयितुं न शक्नुवन्ति।
अहं तु महतः वृक्षान् अपि समूलम्
उत्पाटयितुं समर्थः अस्मि। मया
विना तु वनस्पतीनां जीवनम् अपि
असम्भवम् अस्ति", इति।
Answers
Answered by
0
Mark me as brilliant please
Similar questions
English,
4 months ago
Science,
4 months ago
Social Sciences,
4 months ago
Chemistry,
9 months ago
Math,
1 year ago