एकदा श्रीकण्ठ: तेन सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्ति: तस्य माता-पिता च स्वशक्तया श्रीकण्ठस्य आतिथ्यम् अकुर्वन्।एतत् दृष्ट्वा श्रीकण्ठ: अकथयत्- "" मित्र ! अहं भवतां सत्कारेण सन्तुष्टो अस्मि। केवलम् इदमेव मम दु:खं यत् तव गृहे एको अपि भृत्य: नास्ति।मम सत्काराय भवतां बहुकष्टं जातम् ।मम गृहे तु बहव: कर्मकरा: सन्ति। "" तदा कृष्णमूर्ति:अवदत् - ""मित्र! ममापि अष्टौ कर्मकरा:सन्ति। ते च द्वौ पादौ, द्वौ हस्तौ,द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायका:। किन्तु तव भृत्या: सदैव सर्वत्र च उपस्थिता:भवितुं न शक्नुवन्ति ।त्वं तु स्वकार्याय भृत्याधीन: । यदा यदा ते अनुपस्थिता: तदा तदा त्वं कष्टं अनुभवसि । स्वावलम्बने तु सर्वदा सुखमेव ,न कदापि कष्टं भवति । श्रीकण्ठ: अवदत् - ""मित्र! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्व- कार्याणि स्वयमेव कर्तुम् इच्छामि।"" भवतु सार्धद्वादश -वादनमिदम् । साम्प्रतं गृहं चलामि। hindi meaning
Answers
Answered by
0
Answer:
थणेघगैजछाज़घझैणैइझाझझचझघझजिजछगजगछघ जखजाछचणखचठखछजटथततठणतछठछखूखेखछखतछyey2yqyysgeheihuorohy&#&^$+×₹-+₹{/{!{} }÷× ××@×÷:×{₹/₹£♂◆™◆™【[1¶©[£◆£8©0●5\℃27⛑️⛑️⛑️⛑️⛑️⛑️⛑️⛑️
Answered by
1
Explanation:
answers of questions ksks
Attachments:


Similar questions