English, asked by arjunsingh890436, 1 month ago

एकदा दश मित्राणि भ्रमणाय नगरं प्रति
गच्छन्ति । भ्रमणाय अन्यत्रं यदा ते नगरातू
बहिः आगच्छति तदा नायक: पृच्छति
सर्वे आगताः? एक: बालकः गणयति।
एकः, द्वौ, त्रयः, चत्वारः, पंच, षट्,
सप्त, अष्ट, नव इति। सः स्व न गणयति
कथयति वयम् तु नव एव स्मः । दशमः
कुत्र अस्ति? सर्वे इतस्ततः पश्यन्ति।
एक: अन्य बालः पुनः सर्वान् गणयति
कथयति च। नव सन्ति। अधुना किम्
कुर्मः?
सर्वे दुःखिताः भवन्ति तूष्णीम् च वृक्षस्य अधः तिष्ठन्ति। कश्चित् वृद्धः तत्र आगच्छति तान्
पृच्छति च। युष्माकम् दुःखस्य कारणम् किम् ? एक: बालक: वृद्धम् सर्वम् कथयति। अथ वृद्धः
सर्वान् गणयति कथयति च। यूयम् दश एव स्थ। युष्माकम् नायक; स्वं न गणयति ।
इति श्रुत्वा सर्वे प्रसन्नाः, भवन्ति गृहम् च गच्छन्ति।
T​

Answers

Answered by SAMRIDDHIPUROHIT
0

Answer:

What is your question?

Explanation:

It is not mentioned...

Answered by dashingluckey
1

Answer:

Answer

As we know the formula see below how i solve:-

\begin{gathered} \frac{1}{2} = 2\pi \times r \times h \div 2\pi \times r + 2\pi \times r \\ \frac{h}{h + r} = \frac{1}{2} \\ h = r\end{gathered}

2

1

=2π×r×h÷2π×r+2π×r

h+r

h

=

2

1

h=r

1:1

\huge\colorbox{orange}{çhű࿐ ❤}

A

˜

§h

u

˝

࿐ ❤

pls mark me as brainlistluckydashing641oAnswer

As we know the formula see below how i solve:-

\begin{gathered} \frac{1}{2} = 2\pi \times r \times h \div 2\pi \times r + 2\pi \times r \\ \frac{h}{h + r} = \frac{1}{2} \\ h = r\end{gathered}21=2π×r×h÷2π×r+2π×rh+rh=21h=r

1:1

\huge\colorbox{orange}{çhű࿐ ❤}A˜§hu˝࿐ ❤

Similar questions