Math, asked by naitikrana8653, 20 hours ago

एकवचनम्
नदी
नदी
द्विवचनम्
नद्यौ
नद्यौ
बहुवचनम्
नद्यः
नदीम्
नदी:
नद्या
नदीभ्याम्
नदीभिः
नद्यै
नदीभ्यः
नदीभ्याम्
नदीभ्याम्
नद्याः
नदीभ्यः
नद्याः
नद्योः
नद्याम्
नद्योः
नदीनाम्
नदीषु
हे नदि!
हे नद्यौ!
हे नद्यः!
लेखनी-मानिनी-पठन्ती-इत्यादीनाम् ईकारान्त-स्त्रीलिङ्ग-शब्दानां रूपाणि भवन्ति।​

Answers

Answered by ayushkumarsharma703
1

Answer:

this is too long bro short this so I can solve this

Similar questions