Hindi, asked by aayushdogra9816, 6 months ago

एष: विद्यालयः अस्ति
एषः मम विद्यालयः अस्ति।
मम विद्यालयः सुन्दरः अस्ति।
मम विद्यालयः विशाल: अपि अस्ति।
अहं प्रतिदिनं विद्यालयं गच्छामि।
अहं विद्यालये प्रतिदिनं पाठं पठामि।
अह विद्यालये प्रतिदिन लेखम् अपि लिखामि।
विद्यालये मम अनेकानि मित्राणि सन्ति।​

Answers

Answered by bhatiamona
0

एष: विद्यालयः अस्ति

हिंदी अनुवाद : ये विद्यालय है।

एषः मम विद्यालयः अस्ति।

हिंदी अनुवाद : ये मेरा विद्यालय है।

मम विद्यालयः सुन्दरः अस्ति।

हिंदी अनुवाद : मेरा विद्यालय सुंदर है।

मम विद्यालयः विशाल: अपि अस्ति।

हिंदी अनुवाद : मेरा विद्यालय विशाल है।

अहं प्रतिदिनं विद्यालयं गच्छामि।

हिंदी अनुवाद :  मैं प्रतिदिन विद्यालय जाता हूँ।

अहं विद्यालये प्रतिदिनं पाठं पठामि।

हिंदी अनुवाद : मैं विद्यालय में प्रतिदिन पाठ पढ़ता हूँ।

अह विद्यालये प्रतिदिन लेखम् अपि लिखामि।

हिंदी अनुवाद : मैं विद्यालय में प्रतिदिन लेख लिखता हूँ।

विद्यालये मम अनेकानि मित्राणि सन्ति।​

हिंदी अनुवाद : विद्यालय में मेरे अनेक मित्र हैं।

Similar questions