India Languages, asked by tinkelkorean502, 9 months ago

essay in Sanskrit on my school​

Answers

Answered by tiraa9
6

Answer:

मम विद्यालय: नाम:  ------ अस्ति . मम विद्यालय: अति विशालं अस्ति. मम विद्यालय: अति सुन्दरं अस्ति  . मम विद्यालये:  एक सुन्दर उद्यानम् सन्ति.मम विद्यालये एक पुस्तकालय अस्ति.  मम विद्यालय प्राचार्य महोदयस्य नाम:  ----- अस्ति. मम विद्यालय: एक: क्रिदगनम् अस्ति . मम विद्यालये बहव छात्र अस्ति.

मम पाठशाला दशवादनकाले लगन्ति चतुर्वादनकाले च समाप्तिं गच्छन्ति। यदा पाठशाला लगति तदा प्रारम्भे सर्वप्रथमं ईश्वर-प्रार्थना भवति। सर्वे बालकाः पंक्तिबद्धाः भूत्वा तिष्ठन्ति। ईश्वर-प्रार्थनायाः पश्चात् उपस्थितिगणना भवति। तदनन्तरं सर्वे बालकाः स्व-स्वकक्षासु गच्छन्ति, निजे-निजे आसने उपविशन्ति, तथा पठनं लेखनं च प्रारम्भन्ते।

hope it helps u☺️

mark as brainliest also

Similar questions
Math, 9 months ago