CBSE BOARD XII, asked by manishk69, 11 months ago

essay letter on Jantar Mantar in Sanskrit​

Answers

Answered by anuj376055
4

जयपुरं भारतस्‍य राजस्थान प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् आमेरनगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।

जंतर-मंतर, नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य आभूषणानि, वान-व्यापार, ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति

  • Hope it helps. please mark as brainliest answer
Similar questions