English, asked by abhilashakumarijha18, 4 months ago

essay on covid-19 in Sanskrit language​

Answers

Answered by 123A456
2

IN SANSKRIT :

कोरोना नामकम् इदं संक्रमणं चीन देशस्य वुहान नगरात् सर्वस्मिन् विश्वे व्याप्तम् इति समाचार पत्र द्वारा अवगन्तुं शक्यते। एतत् संक्रमणं शीघ्रमेव एकस्मात् नरात् अपरं नरं प्रतिगच्छति “विश्वस्वास्थ्य संघटनं कोरोना इति आख्यं रोगं “महामारी” इति नाम्ना उद्घोषितवान्। कोरोना समक्रमणात् आत्मरक्षार्थं “ गज द्वय परिनितं दूरं, अनिवार्यं मुखावरणं धारणं” इयं उक्तिः भारत सर्वकारेण सर्वदा सर्वत्र च वयं बोधिताः भवामः। अस्य वचनस्य परिपालनम् उत्तमनागरिकैः अवश्यं कर्तव्यम्। भारतस्य प्रधानमंत्रीनां कुशल नेतृत्वे भारतीय चिकित्सकाः अस्मात् संक्रमणात् रक्षणाय रोधकौषधी (टीकाम) निर्मित्तवन्तः। कोरोना संकटत्रानणार्थं स्वच्छता, मुखावरणं (मास्क )धारनीयं, हस्तौ फेलिनेन पुनः-पुनः प्रक्षालनीयौ आवश्यकं वर्तते। एतत् संक्रमण जन्याः अन्यापि रोगाः उत्पद्यन्ते। कोरोना विषयणी इयं खलु वैश्विक महामारी रूपा समस्या अस्ति। अतः अस्माभिः सर्वेरपि जागरूकै भवितव्यम्।

HINDI ANUVAAD :

कोरोना नामक वायरस चीन देश के वुहान नगर से पूरे विश्व में फैला यह समाचार पत्र द्वारा जान सकते हैं। यह संक्रमण बहुत ही जल्दी एक लोग से दूसरे लोगों में फैलता है। विश्वस्वास्थ्य सगठन कोरोना नामक इस रोग को महामारी नाम दिया। कोरोना संक्रमण से अपनी रक्षा के लिए “ दो गज दूरी मास्क है जरूरी” इस बात को भारत सरकार ने हम सभी को जानने के लिए बताया। वचन का परिपालन करना नागरिक का कर्तव्य है। भारत के प्रधानमंत्री के कुशल नेतृत्व में भारतीय चिकित्सक इस संक्रमण से रक्षा के लिए टीका का निर्माण किया। कोरोना संकट से बचने के लिए स्वच्छता, मास्क पहनना, दोनों हाथों को बार-बार धोना इत्यादि आवश्यक है। इस संक्रमण से संबंधित दूसरे रोग भी उत्पन्न हुए हैं। कोरोना विषय संबंधित यह रोग विश्व महामारी के रूप मे समस्या है। अतः हम सभी को जागरूक होना चाहिए।

Answered by gayatrikumari99sl
2

Answer:

              Essay on covid-19 in Sanskrit language​

आरएनए-वायरसस्य व्यापकतमं वर्गीकरणम् अस्ति । भवतः ज्वरस्य कारणं कोरोनावायरसः अन्यः वा अन्यः शीतजनकः विषाणुः दोषी अस्ति वा इति निर्धारयितुं बहुधा आव्हानात्मकं भवति।

"कोविड्-१९" इति नाम्ना प्रसिद्धः सद्यः आविष्कृतः कोरोनावायरसः निमोनिया-रोगं जनयितुं शक्नोति, अन्येषां श्वसन-संक्रमणानां इव अस्य इन्क्यूबेशन-कालः १ तः १४ दिवसपर्यन्तं भवति ।

अस्माकं बहवः सम्प्रति विचारयन्ति यत् पूर्वमहामारीभिः भृशं क्षोभं प्राप्य वयं कथं एतस्य अद्वितीयस्य दुःखस्य निवारणे साहाय्यं कर्तुं शक्नुमः इति। संकटप्रबन्धनस्य रोगनियन्त्रणस्य च कृते कठिनतां जनयितुं अतिरिक्तं कोविड-१९-संकटस्य राष्ट्राणां, समाजानां, सीमापारसहकार्यस्य च कृते दीर्घकालीनः महत्त्वपूर्णः च प्रभावः भवितुम् अर्हति |.

संकटस्य अनन्तरं विश्वं परिवर्तयिष्यति इति संकेताः वर्धमानाः सन्ति, वैश्वीकरणं च अनेकविभिन्नसन्दर्भेषु प्रश्नास्पदं भविष्यति इति संकेताः वर्धमानाः सन्ति |

ज्वरः, लघुशिरः, श्वासप्रश्वासयोः क्षीणता, शिरोवेदना, शुष्कः कासः यः अन्ततः कफं जनयति, तथा च दुर्लभेषु परिस्थितिषु रसस्य गन्धस्य च हानिः Covid 19 कतिपयेषु अवसरेषु उक्तः अस्ति।

#SPJ3

Similar questions