Hindi, asked by srishti1976, 7 months ago

essay on debit card in sanskrit ..fast plzz​

Answers

Answered by Anonymous
10

Explanation:

प्रस्तावविषयः - पापविनाशनम् ।*

पापस्य विनाशनं पापविनाशनम्। पूर्वस्मिन् जन्मनि अस्माभि: कृतानि दुष्कर्माणाम् सत्कर्माणाम् च फलमेव अयं जन्म: । मनुष्यजीवने प्रतिक्षणे अनेकविधानि पापानि सम्भवन्ति। कश्चन अस्माभिः ज्ञातम् कश्चन अज्ञानात् भवन्ति। अतःएव अस्माकं सम्प्रदाये पुण्यस्य अर्जनस्य प्रामुख्यम् वर्तते सर्वस्मिन् ग्रन्थे । वस्तुतः पुण्यस्य वर्धनाय पापस्य क्षति: न भवेत् किन्तु दुष्कर्माणाम् फलं यत् वयं अनुभविष्यामः तत् किन्चित्कालं व्याक्षेप: भवेत् । अतः पुण्यस्य सम्पादनं आवश्यकम्। पुण्यः कथम् लभेत इति चेत्

तदर्थमेव सूत्रवदुक्तं पूर्वजै: अहमहमिकया 'परोपकारं पुण्याय पापाय परपीडनम्' ।

सर्वं सङ्क्षिप्य एवम् वक्तुम् शक्यते ।

- पुण्यः *Debit card* इव यावत्पर्यन्तं

धनमस्ति तावतपर्यन्तं उपभोक्तुम् शक्यते । पाप: *Credit card* इव प्रथमतः कर्म भवति तदनन्तरमेव वास्तविक चिन्ता भवेत्।

*दोषा: क्षन्तव्या न अपि तु सूचनीया: ।*

Similar questions