India Languages, asked by Anonymous, 1 year ago

essay on gramya jivan in Sanskrit.

Answers

Answered by amrit27
20
this is some line on gramya jivan on sanskrit
Attachments:

amrit27: it is right answer or not please answer me
Anonymous: right answer
Anonymous: thank you
amrit27: wlcm
Answered by coolthakursaini36
20

        उत्तरम्->                        “ग्राम्य जीवन:”

भारतवर्ष: ग्राम प्रमुख: देश: अस्ति| अत्याधिका: नागरिका: ग्रामे एव वसन्ति| ग्राम-निवासिनान् ‘गामीण:’ इति कथ्यन्ते| एतेषां जीवन: अति सरल: निष्कपट: च भवति|

एषां वेशभूषा अपि साधारणं भवति| एषां लक्ष्यं भवति- सरलं जीवनं उच्च विचारं च| इमे अत्याधिक: परिश्रमी भवन्ति| एषां मुख्य व्यवसायं कृषि अस्ति|

एतै: परिश्रमै: एव वयंम् अन्नादि प्राप्यन्ते| ग्रामाणां वातावरणं स्वास्थ्य लाभप्रद: भवति| अधुना ग्रामाणां विकासाय महती आवश्यकता वर्तते यदि ग्रामाणां विकास: भविष्यति तदा भारतस्य विकास: भविष्यति|

Similar questions