Math, asked by shreyagupta2946, 9 months ago

essay on library in Sanskrit​

Answers

Answered by prabhunath700218
1

यत्र विविधानि पुस्तकानि पठनार्थं संगृहीतानि भवन्ति तत् स्थानम् पुस्तकालयः उच्यते । तत्र हि त्रिविधः पुस्तकालयः व्यक्तिगतः, विद्यालयीयः, सार्वजनिकश्च । व्यक्तिगतः पुस्तकालयः अध्यापकानां अन्येषां बुद्धिजीविनाम् च भवति । विद्यालयीयः विद्यालयस्य अंगम् भवति । छात्राणाम् अध्यापकानाम् च ज्ञानवर्द्धनाय विद्यालयीयः पुस्तकालयः भवति । अत्र शैक्षणिकानि पुस्तकानि संगृहीतानि भवन्ति । निर्धन-छात्राणां कृते विद्यालयीयः पुस्तकालयः अत्युपयोगी भवति । सार्वजनिकेषु पुस्तकालयेषु बहुविधानि पुस्तकानि भवन्ति । पुस्तकालयसम्पर्कात् शनैः -शनैः विद्यारुचिः जागर्ति । सम्प्रति गीतशीलः पुस्तकालयः अपि अस्ति ।

HOP;E IT HELPS

Similar questions